Amoghapāśakalparāja Part VI

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

amoghapāśakalparāja (VI)


82a


5. || ato vimokṣamaṇḍalahomavidhi pravakṣyāmi| sarvvapāpāvaraṇa-

nirdahanaṃ tathā vimucyate| sarvvaduḥkhebhyo kilbiṣair dāruṇakleśa-

sāgaraiḥ saṃ<m>sārottāraṇaṃ siddhaṃ| avaivartya-


6. sthānam anuttaraṃ| āśvāsakaraṃ sarvvabuddhabodhisattvānāṃ

lokottaramārgam uttaraṃ darśanaṃ sarvvabuddhānāṃ bodhisatva-

darśanaṃ eva ca| devānāṃ saṃkramaṇaṃ sadyaṃ āhutimātrā na

saṃśayaḥ| brāhmānaṃ| indraṃ viṣṇumaheśvaraṃ| īśvarañ ca

maheśvaraṃ yamaś ca varuṇaś caiva kubera kube(mā)ram eva ca|

homamātram idaṃ sadyam| sarvvam āyānti na saṃśayaḥ| devanāgāś ca

yakṣāś ca gandharvvāsurāṇi ca


7. garuḍakinnaramahoragaiḥ rākṣasābhūtakumbhāṇḍaiḥ sarvvam

āyānti tatkṣaṇaiḥ sarvve pādayo pramāṇa(ṇama)nti vidhyādharasya

śatatāṃ(taṃ) yathā divārātrīñ ca rakṣante samantataḥ| catvāraś ca mahārajā vajrapāṇimahātmanāḥ| de(da)śaś ca mahāyakṣendrai rakṣanti

diśo daśaḥ| nivārayante durjjanāṃ duṣṭā<ṃ>nāṃ narakā bhayadāruṇā

kilbiṣā duṣṭasatvāś ca sarvve nivāraya-


82b


1. nti tadanantaraḥ| mahāpuṇyameru pravarttante mahāpuṇyarāśī

anuttaraṃ|| candanasya palā viṃśa agaruṃ palā pañca saptaturṣkapalaṃ

sadā| karpūrakāstūrikabhāgaṃ kuṃkumasya phalaṃ bhavet|

kundrukapalā pañca guggulasaptapalaṃ sadā| ekatra cūrṇṇīkṛtvā

misraye sitasarkaraṃ madhunā guḍikāṃ kṛtvā akṣapramāṇataḥ|

aṣṭottarasahasraṃ sarṣapaṃ lājamiśreṇa guḍikan tu miśraya ghṛtāktā

juhūyāt su-

2. rabhikāṣṭhaṃ arkakāṣṭhaṃ samīkāṣṭhasamidbhir agniṃ prajvālya 

homavidhikārayam aṣṭottarasahasran tu yadā yadā juhūyāt| tadā


(1)


tadā sarvvapāpāvaraṇakilbiṣāṃ kṣapayanti| tadā tadā sarvvavyādhiṃ

parimucyate| tadā tadā sarvvarogaṃ parimucyate| tadā tadā

jambūdvīpe sarvvasatvānā strīpuruṣadārakadārikāṃ śramaṇabrāhmaṇāṃ

kṣatriyaviṭchūdrādi sarvvapāpāvaraṇāni kṣapayanti|| sarvvabha-


3. yā sarvva ītayo sarvvopadravā sarvvopasargā sarvvagrahā sarvva-

kalikalahavigrahavivāda sarvvasvacakraparacakrabhayāṃ| sarvvapra-

tyarthikapratyamitrabhayāṃ| sarvvacoradhūrttataskaracaṇḍamṛga-

bhayāṃ praśamanti| sarvve ca te satvā nirbhayā bhavanti| ye ca taṃ

gandham āghrānti| strīpuruṣadārakadārikāṃ śramaṇabrāhmaṇakṣatriyā

viṭchūdra sarvve tenāvaivarttikā bhaviṣyaty anu-


4. ttarāyāṃ samyaksaṃbuddhau prasthitā bhaviṣyanti| janma-

parivarttate sarvva sukhāvatīlokadhātum anuvrajanti| upapādu-

kapadmebhyo prajāsyanti| sarvve ca tiryagyonigatā dvipadacatuṣpadānāṃ

gandham āghrātamātreṇa niyatam avaivarttikā bhaviṣyanti| avini-

vartanīyānuttarāyāṃ samyaksamba(bu)dhatve abhisaṃbudhyante|

sarvvavidyādhara yathā yathā juhati


5. tathā tathāsya kāyaṃ sunirmalapariśuddhir bhaviṣyati| pū-

rṇṇe aṣṭottarasahasre vidyādharasya śarīre jvalati| daśadiśi mahā-

buddhavigrahaṃ paśyati| tena ca tathāgatavigrahā vidyādharasya

sādhukāram udīrayanti| sādhu sādhu vidyādhara eṣa paramo sarvva-

tathāgataguhyavimokṣamaṇḍalaṃ lokottarahomavidhiḥ| eṣa sarvva-

mārapramardanamahāhomavidhiḥ| eṣa


6. bodhimārgam anuttaraṃ| atha te sarvvatathāgatavigrahā| su-

varṇṇavarṇṇadakṣiṇabāhuṃ prasārya vidyādharasya pāṇi mūrddhi

śire sthāpayanti| athāryāvalokiteśvaraṃ svarūpeṇa agratam

upatiṣṭhati| sarvvālaṇkāravibhūṣitaṃ| amoghapāśabrahmaveśadharaṃ

jaṭāmakuṭamaṇḍitaṃ padmatriśū[la]pāśadharaṃ| vidhyādharasya

bravīti| sādhu sādhu vidyādhara siddha tvayā amoghapāśahṛdayaṃ

vimokṣamaṇḍalaṃ lo-


(2)


7. kottaramahāhomaviddhiḥ| anugṛhṇa varaṃ yathā prārthayasi tat

sarvva dadāmi| tato vidyādhareṇa yathābhilaṣitavarāṇi vaktavyaḥ| tat

sarvvaṃ prāpnoti| āryāvalokiteśvaraṃ bāhū prasārayati vidyādharasya

mūrddhaśire pāṇi sthāpayati| samanantarasthāpitena pāṇi vidyādharasya

ākāśena gacchati| daśasu dikṣu sarvvabuddhakṣetram ākramati|

sarvvatathāgatasa[ṃ]mukhadarśanaṃ pratilabhate| a-


83a


1. vaivarttikā avinivarttanīyasthānaṃ pratilabhate| sarvvabuddhakṣetre

sarvvatathāgatavyākaraṇaṃ pratilabhate| <sarvvabuddhakṣetre

sarvvatathāgatavyākaraṇaṃ pratilabhate|> sarvvabuddhakṣetrā

paryupāsya sukhāvatīlokadhātum anubrajati| amitābhasya tathāgatasya

sammukhaṃ su(sa)bodhisatvaparṣadaṃ dharmaṃ deśanā śroṣyanti

| yāvad bodhimaṇḍaparyavasānād iti| ataḥ khātraṃ pravakṣyāmi

lokottarahomasthānam u-


2. ttamaṃ| padmaprasphuṭaṃ kṛtvā ttṛhastaparimaṇḍalaṃ|

mṛdgomayasamanvitaṃ| madhye keśarapadmasya gā(khā)traṃ

khānayaṃ hastapramāṇaṃ| atha triyak samantataḥ| madhye pā(pa)tra-

ṣoḍaśa pañca vinyaset| nānāraṇgavicitraiś ca padmaṃ samalaṃkaret|

bahi[ṣ]padmasamante caturasrakaṃ maṇḍalakaṃ kuru| nānāgandhaṃ

viśāradaṃ alaṃkaret| maṇḍalasamantena catvāro pūrṇṇakumbhāni

rūpyabhājanasū(pū)ritaṃ| catvāro arghapā-


3. dyāni rūpyabhājana pūrayaṃ| catvāro nānāgandhavā(pā)

dyāni survarṇṇabhājanaṃ pūrayaṃ| nānārasabalri(li)ṃ sthāpya

tṛśuklanānāvidhaṃ<n> tathā nānāphalavividha sthāpya nānāpuṣpāṇi-m

okiret| nānāmālyaprakāreṇa sthāpayaṃ maṇḍalasamantataḥ pañca-

raṅgapatākaiś ca śaram alaṃkaret| catu[r]dvāravibhaktāñ ca kalasaṃ

sthāpya svalaṃkṛtaṃ| gandhodakapūritam| catvāri

4. dvārā<dva> prajñāpāramitā vācya svalaṃkṛtadharmabhāṇakasamāsa-


(3)


nam| catuḥkoṇeṣu amoghapāsasūtraṃ vācayaṃ| svalaṃkṛtadharmabhā-

ṇakadharmāsana suvarṇṇapuṣpaṃ rūpyapuṣpaṃ tāmrapuṣpañ ca|

saptaratnāni pūjayam| tato vidyādhareṇa śucinā śucivastradhāriṇā

susnātasugandhagandhavāsitaḥ| amoghapāśahṛdayena guḍikā aṣṭottara-

vāraśa-


5. taṃ japitavyaṃ| aṣṭottaraśataṃ krodharājenābhiṣicya| aṣṭotta-

raṃ śata<ṃ>m amoghavilokitahṛdayaṃ japitacya(vya)ḥ| tato amogha-

jvalanavimokṣamaṇḍalaṃ pāśahṛdayena aṣṭottarasahasraṃ juhūyāt

| anālāpataḥ| maitracittena dayākaruṇāhṛdayena bhavitavyaṃ

karmānuttaram iti|| || namo ratnatrayāya| namaḥ 

āryavālokiteśvarāya


6. bodhisatvāya mahāsatvāya mahākāruṇikāya| tadyathā oṃ

padmapāṇi dhara dhara padmabhuje| jvala jvala hutāsane bhuru bhuru

vimokṣabhuje daha daha sarvvamalām amoghapāṇivarade| hūṃ hūṃ|

nirdaha pāpāṃ| śama śamani loko<r>ttāraṇi| samantaraśmivarade|

turu turu pravara amoghasiddiḥ| oṃ bhūr bhuva namo[']stu te svāhā||

||eṣa jvalanavimokṣamaṇḍalamahā-


7. pāśahṛdayadhāraṇī homavidhilokottaram anuttaraḥ| tato vidyā-

dhareṇa tena bhasmanā mahādbhutāni sarvvakāryāṇi karttavyāni| ye

ca taṃ bhaśmanā śarīre nipatanti| sa sarvvāvaraṇapāpāni parimukto

bhavati| lalāṭe tilakaṃ kṛtvā cāturthakaṃ jvaraṃ sadya parimucyate|

dvaitīyakam t[r]aitīyakaṃ rātridaivasikaṃ| arddharātrikaṃ| arddha-

daivasika(kaṃ) sā(sa)mvatsarikaṃ māsikaṃ sa-


83b


1. ptāhikaṃ satatajvaraṃ śītajvaraṃ na kācit bhūya saṃtiṣṭhanti

| yojanaśatāntareṇa prapalāyante mūrddhasire tilakaṃ kṛtvā

caturśītigrahaśatasahasrāṇi parimucyate| sarvve ca daśavidiśāni

yojanasahasrāṇi prapalāyante| <sarvve ca daśavidiśāni yojanasahasrāṇi


(4)


prapalāyante|> bhasmanā dhūlī vāyatvābhimukham okiret yatra sthānā

diśi nipāte na tatra bhūya yakṣarā-


2. kṣasabhūtapisācāpretakumbhāṇḍo apasmāravighnavināyakā tiṣṭhante

sarvve prapalāyante| na tatra sthāne bhūya śakyam ākrumituṃ|

hṛdayasthāne tilakaṃ kṛtvā sarvvavyādhi mucyate| nābhisthāne tilakaṃ

kṛtvā sarvvāṃ kukṣigatāṃ rogāṃ sadya parimucyate| viṣadaṣṭasya

spṛśen nirviśo bhaviṣyati| viṣamattasya dadyān nirviṣo-r bhaviṣyati|

bhasmanā snapayet sarvvakākhordda aukiraṇa-


3. mantragarād vinaśyante-ś citrakuṣṭhagaṇḍavicarccikaṃ piṭaka-

lohaliṅgavisasarvvadadrū uṣṇodakenāloḍya lepayet ghṛtena saptajaptena

mrakṣayet sadya sarvvavyādhinā parimucyate| abhram abhimukhaṃ

kṣipet sarvvasītavātāśini na patanti| vāyum abhimukhaṃ kṣipet

vāyubandhaḥ kṛto bhavati| caturdiśa kṣipet| mahāsīmābandho bhavati|

samanantra(nta)-


4. parimaṇḍalam okiret sarvvapuṣpaphalasasyapuṣpadrumavṛkṣasā-

hi(khi)nyodyāna ārāmaparvvatā(ta)tṛṇagulma auṣadhivanaspati sarvve

svārakṣitā bhaviṣyanti| samantayojanasatāntareṇa mahāsīmābandha

parimaṇḍale kṛto bhaviṣyanti| <samantajoyanaśatāntareṇa mahā-

śīmābandha parimaṇḍale kṛto bhaviṣyati|> caturṣu nagaradvāreṣu oki-


5. ret| yāvanti tatra satvā praviśanti nirgacchanti strīpuruṣadāraka-

dārikāśramaṇabrāhmaṇakṣatriyaviṭchūdrā tiryagyonigatā dvipada-

catuṣpadāḥ| mṛgapakṣiṇā te sarvve vigatāvaraṇapāpā bhaviṣyanti|

laṃghitamātreṇa sarvvavyādhiduḥkhaṃ parimucyate| sarvvavyādhivigato

bhavanti| janmaparivartte sukhāvatīlokadhātum anuvrajanti| avai-

vartyākārasthānaṃ pratilabha-


6. nte| yāvad buddhatve sthāsyanti| śmaśānaṃ vā citasya mṛtakam

upari vā bhasmanām okiret| ye ca te satvā narakopapannā te

sarvve sadye(dyai)va narakā vicyavanti| abhiratir vvā śukhāvatir

vvā upapatsyate| nagaraṃ vā vihāraṃ vā devakulam vā


(5)


grāmam vā gṛhe vāraṇyāyatane vā samantaparimaṇḍalam okiren

mahāsīmābandhamahāsāntir bhaviṣyati| rājakuladvāre okired rājānaṃ

śāntaḥ-


7. puraparivāraṃ svārakṣito bhavati| sarvvaśatrubhi mahājanma(nama) dhye-m okiret sahāvakīrṇṇamātreṇa sarvve te mahājana vigatāvaraṇa-pāpā bhaviṣyanti| vigatavyādhikilbiṣāś ca bhavanti| anyāni kāryāṇi

śatasahasrāṇi karoti| svamatasvabuddhinā sarvvatra prayoktavya<ga>m

iti|| || ato vimokṣamaṇḍala amoghapāśahṛdayaṃ lokottaraduṣyaṃ

pravakṣyāmi||


84a


1. || || paṭe vā cīnāṃsuvastre vā sucaukṣasuba(ba)ddhas tathā|

dvihastaṃ vā trihastaṃ vā caturhastam vā pramāṇataḥ| tatra madhye

likhet| amoghapāśalokeśva[ra]brahmaveṣadharaṃ jaṭāmakuṭamaṇḍitaṃ| 

| amitābhajinamakuṭadharaṃ navacandradakṣiṇaṃ| catrubhujaṃ

sarvvālaṅkāravibhūṣitaṃ paryaṅkaniṣaṇṇaṃ| potalakaḥ parvvataḥ

karttavyaṃ nānāpuṣpalatāvakīrṇṇaṃ nānāratnalatāvakīrṇṇan tasyopari

si[ṃ]hāsanaṃ karttavyam|


2. sarvvālaṅkāravibhūṣitaṃ siṃhāsanasyopari padmāsanaṃ karttavyam

| tasyopari āryāvalokiteśvaraniṣaṇṇaṃ karttavyaṃ padmatṛśūladharaṃ

pāśadharaṃ sarūpaṃ| āśvāsahastaṃ mūrddhato kūṭāgāravimānaṃ

nānādivyaratnakhacitaṃ sa<ṃ>vedikākāram| vedikasyopari sapta-s-

tathāgatā karttavyāḥ| sarvvālaṃkāravibhūṣitā padmāsanaṃ yathāvatpra-

māṇaṃ| tasya tathāgatasyordvataḥ| madhye


3. kūṭāgāre trayas tathāgatā karttavyāḥ sarvvālaṅkāravibhūṣitā

paryaṅkaniṣaṇṇā vairocanam amitābhañ ca avalokiteśvaraprabhañ

ca tathāgataṃ| āryāvalokiteśvarañ ca samantavyāmaparimaṇḍalena

dvātriṃśati tathāgatavyūhitā karttavyā| tathāgataparimaṇḍalena

| nānāraśmijvālā karttavyāḥ| tṛśūlamālī ca karttavyaṃ tasyaiva


(6)


parimaṇḍalasya dvātṛṃśati


4. devatāḥ karttavyāḥ| ūrddhvamadhye vajradharaṃ ka<ṃ>rttavyaḥ

vikṛtavadanaṃ raudraṃ vajraṃ bhrāmayamānaṃ karttavyam| tato

brahmāviṣnumaheśvaraṃ| īśvaramaheśvaradevaputrā indra tṛdaśendrasya

akaniṣṭhā devaputrā tuṣitā devaputrā| nirmitadevaputrā| candrasūryaś

ca devaputrā catvāraś ca mahārājāna yamavaruṇakuberakumāra agni-

devataṃ mahākālana-


5. ndikeśvaranandopanandabaladevapūrṇṇabhadramāṇibhadra-

śuddhāvā[sā]s trayastriṃśadevatā pari(ra)nirmitavaśavarttī| devaputrā

karttavyā devatāparimaṇḍalena samantapadmamālā karttavyāḥ| vajra-

tṛśulā pariracitaṃ padmamālābahi samantena hastaṃ karavinirgatā

karttavyaṃ| nānāpuṣpanānāmaṇiratnanānāpraharaṇadhāriṇaṃ karttavya

samanta-


6. jvālāmālāñ ca karttavyam| dakṣiṇapārśva āryatārā arddhaparyaṅka-

niṣaṇṇā karttavyāḥ| āryāvalokiteśvaramukham ullokayamānaṃ|

utpalamaṇiratnahastā sarvvālaṅkāravibhūṣitā| tasya pṛṣṭhata bhṛkuṭī

karttavyā nānāpuṣpān dhārayantī sarvvālaṅkāravibhūṣitāḥ| vāme

śvetā karttavyā arddhaparyaṅkaniṣaṇṇā<ni> kumudamaṇiratnahastā-d

avalokiteśvaraṃ nirīkṣamāṇaṇ nānā-


7. laṃkāravibhūṣitāḥ| tasya pṛṣṭhataḥ śvetāyā padmasundarī kartta-

vyāḥ| nānāpuṣpadhārayantī sarvvālaṅkāravibhūṣitā tārādevyā śvetāyā

adhastād daśapāramitā karttavyāḥ sarvve[']vanatasirā śvetavastra-

dhāriṇā sarvvālaṅkāravibhūṣitāḥ utthitakāḥ| dakṣiṇapārśve ekajaṭā-

rākṣasī raudrī karttavyā arddhaparyaṅkaniṣaṇṇā caturbhujā pāśaparaśu-

khadgavajrahastā


84b


1. āryāvaloketeśvaraṃ nirīkṣamāṇaṃ vāmena dūtī daṃṣṭrākarālavaktrā

karttavyāḥ sarvvālaṅkāravibhū[ṣi]tāḥ| caturbhujā vajraparaśupāśa-


(7)


tṛśūlahastā arddhaparyaṅkahastā (niṣaṇṇā) jvalāgarbhaṃ lokeśvaraṃ

nirīkṣamāṇaṃ karttavyaṃ| potalakaparvvā(rvva)tāntaramadhye nandopa-

nandanāgarājā sabhavananāgakanyā karttavyāḥ| nānāpuṣpadhāriṇā upari

bhagavanta lokeśvaram utkṣepayamānaṃ karttavyam| parvvatasyādha-


2. stād anopamyāvāsantīpṛthivyādevatāśriyābhīmāsarasvatīśaṃkalasaṃ-

khinī karttavyāḥ sarvve svālaṃkāravibhū[ṣi]tā nānāpuṣpamaṇiratnadhārā

karttavyāḥ| kūṭāgārasya mūrddhato aṣṭamahābhayacaitya ekapaṃktinā

karttavyaḥ yathā caityālaṅkāravibhūṣaṇaṃ tathālaṅkaritavyaṃ| caitya-

syādhastā dakṣiṇapārśve bodhimaṇḍopasaṃkramaṇaṃ karttavyaṃ bhaga-

vanta lokeśvaraḥ karttavyaṃ sammukha pū-


3. jayamānaṃ karttavyam| āryavajradharaṃ cāmaravyagrahastañ

ca karttavyam| tasyādhastād riṣidevaputrā karttavyāḥ| bhaga-

vantaṃ nānāpuṣpaṃ pūjayā(yamā)naṃ karttavyaṃ vāmapārśve

dharmacakrapravarttanaṃ karttavyaṃ| ānandavajradhara cāmara-

vyagrahastā vījayamānaṃ karttavyaṃ bhagavantaṃ sammukham

āryāvalokiteśvara amoghapāśadakṣiṇapārśve karttavyaṃ pūjayamānaṃ

bhagavanta vā-


4. mapārśve krodharājaṃ karttavyaṃ bhagavantaṃ pūjayamānaṃ

tasyārddhastāt riṣidevagaṇā karttavyaṃ bhagavantaṃ pūjayamānaṃ

| duṣyasya vāmadakṣiṇe bahi samantena aṣṭottaraśata-s-tathāgataḥ

pratimā karttavyāḥ yathāpramāṇaṃ paryaṅkaniṣaṇṇaṃ padmāsanañ ca

karttavyaḥ| alaṃkāravibhūṣitaṃ karttavyaṃ vidyādhara āryāvalokite-

śvarasiṃhāsanapādamūle karttavyaṃ


5. | jānuprapatitāḥ puṣpadhūpakaṭacchagaṇetṛkahastā| āryāvalokite-

śvaramukhaṃ karttavyam| śucinā susnātena śucivastradhāriṇā

bhavitavyaṃ nānārasatṛśuklabhojanabhuktena bhavitavyaṃ śucinā

navabhājanena aśleṣakaraṅgai citrayitavyaṃ| ayaṅ ca vividhakubhojya-

kuvastraparivarjitena madyamāṃsapalāṇḍulaśunagṛñjanakasaṃkara-

pariva-


(8)


6. rjitena bhavitavyaṃ dine dine pañcagavyopaspṛṣṭrena bhavitavyaṃ|

vigatamalamātsaryerṣyāpagatena bhavitavyaṃ| maitrīkaruṇā adhyāśa-

yena tṛratnaprasādapareṇa bhavitavyaṃ| duṣyapaṭe citrayitavyaṃ|

karpūrakāstūrikādhivāsitena vividharaṅgeṇa citrayitavyaṃ| nirākulena

saṅgaṇikāparivarjitena bhavitavyaṃ| styānamiddhaparivarjitena bhavi-

tavyam iti| citrayi-


7. tavyam evaṃ suparikarmakṛtena <karmakṛtena> karttavyam

| śuklapakṣe citrayitavyaṃ| kṛṣṇapakṣe ca (na) citrayitavyaṃ|

suprasasta<da>nakṣatreṇa sumaṅgala<n>tithidivase prārabhitavyaṃ| puṣyanakṣatramaṅgalye| sarvva-s-tathāgatapraśaste sarvvabodhi-

satvādhiṣthite| sarvvadevatair anugṛhītam iti| yaḥ kaścit kulaputro vā

kuladuhitā vā bhikṣubhikṣuṇyopāśakopāśikā


85a


1. vā| śramaṇabrāhmaṇakṣatriyavicchūdrā vā strīpuruṣadārakadārikā

vā ayam amoghapāśahṛdayaṃ sarvvabodhisatvanamaskṛtaṃ| sarvva-

tathāgatāvalokitaṃ mahābodhimaṇḍalaguhyaṃ vimokṣamaṇḍalaguhyaṃ

| mahāduṣyapaṭaṃ paśyati| saha darśanamātrā ca duṣyasya sarvva-

pāpāvaraṇavinirmukto-r bhaviṣyati| pañcānantraryakārakasya avīciparā-

yaṇasa<r>ddharmapratikṣepakaḥ| āryāpavāda-


2. kaḥ sarvvabuddhabodhisatvasrāvikapratyekabuddhāprati-

kṣiptaka darśanamātrādi sarvvapāpā viśaṭhanti vimucyanti|

mahāsamvarasaṃgṛhītaś ca bhaviṣyati| navānavatigaṅgānadīvālukakoṭī-

niyutaśatasahasraiḥ sammukhabodhimaṇḍopasaṃkramaṇadharmacakra-

pravarttanadarśanatulyo veditavyaḥ sammukhapotalakaparvvatasabhava-

navimānaṃ parṣanmaṇḍalāṃ| āryāvalokite-


3. śvara sammukhaṃ darśanaḥ| tulyoyaṃ duṣyapaṭadarśana nātra

kāṃkṣā na<ṃ> vimatir utpādayitavyaṃ| ekakṣaṇacittaprasādena

mahāpuṇyaskandhaparigṛhīto bhaviṣyati| mahākuśa[la]mūlāvaropita-


(9)


samanvāgato bhaviṣyati| āryāvalokiteśvarasanvāmāṃ(manvā)hṛtavarado

bhaviṣyati| sarvvatathāgataparigṛhītaś ca bhaviṣyati| pariśuddha-

mānasakāyaci-


4. ttaś ca bhaviṣyati| sarvvendriyapariśuddhaś ca bhaviṣyati

vigatamalamātsaryerṣyāpagato bhaviṣyati| sarvvapṛyastra(lo)kadarśanaś

ca bhaviṣyati dīrghāyuś ca bhaviṣyati| sarvvavyādhivigataś ca 

bhaviṣyati| cyutaḥ saha bhāvatāyāṃ sukhāvatīlokadhātum upapatsyate

| jātījātismaraś ca bhaviṣyati| upapādukapadmebhyo prajāsyate|

avaivarttiko


5. bhaviṣyati| saha darśanamātrayā amitābhasya tathāgatasya| yaś

cenaṃ duṣya pūjayiṣyanti| tena daśasu dikṣu sarvvatathāgatā pūjitā

bhavanti| eṣa paścimako garbhavāsajātyā| na bhūyāvidyāndhakāreṣu

patati| evaṃ asamasamatulyo[']yaṃ duṣyavidhilokottarasādhanavidhir

uttamam iti|| || ataḥ| mantravidhi[lo]kottarasādhanaṃ pra-


6. <pra>vakṣyāmi yenā saha smaraṇamātreṇa sarvvatathāgatānāṃ

sammukhadarśanā [a]vatiṣṭhanti| daśasu dikṣu sarvvabuddhakṣetradvārā

apāvṛtā bhaviṣyanti| sarvvabodhisatvānāṃ sammukhadarśanaṃ<m>

pasyanti| sarvvamaṇḍaladevatāṃ saṃmukharakṣāvaraṇaguptaye

saṃvidhāsyanti| sarvvamaṇḍalamudrāhṛdayakalpā āmukhībhavanti

lokattaramārgagamanapariśuddhaś ca bhavati|| || namas trya-


7. dhvānugata<ḥ>prati<ti>ṣṭha(ṣṭhi)tebhyaḥ sarvvatathāgatebhyo

mahābodhisatvāryagaṇavarebhyaḥ| namaḥ| āryavajradharasarvvamaṇḍa-

ladevatā(tā)vidyārājebhyaḥ| oṃ amoghāvalokitamahāmaṇḍalapadme

sarvvabodhisatvanamaskṛte| bhara bhara samantāvalokite| amogha-

mahābrahmaveṣadharaḥ| dhara dhara mahākāruṇikaḥ| bodhaya bodhaya

mahābodhani| bodhi bodhi padmavibodhani| sa-


85b

1. rvvapāpāndhakārapraśamani sarvvadurgatinivārakamahākāruṇikaḥ|


(10)


bahuvividhaveṣadharaḥ satathāgatagarbhāḥ| huru huru amoghagarbhe

|turu turu amoghapāśahaste| muru muru vimokṣabhuje| kṣiṇi kṣiṇi

sarvvāvaraṇaviśuddhe| bhara bhara sarvvatathāgataparipūrite| tara

tara tāraya| avalokaya padmabhuje| maṇikanakavibhūṣitabāhu dama

dama durddāntānāṃ mahā-


2. bodhisatvavarada mahākāruṇika sarvvadevagaṇanamaskṛtaṛṣigaṇa-

stavitah śatasahasracandrasūryātirekaraśmi-r-avabhāṣita mahāpaśupati-

veśadharaḥ paramaśuddhasatvaḥ| avalokite lokeśvara maheśvara

paramakāruṇikamaṇḍaleśvara suprabuddha mahāpadmabhujeśvara

mahāvidyādhareśvara| dhira dhira mahādhira mahākāruṇika mahāmokṣa-

maṇḍaladhara sarvvatathāgataguhyamudrasamayadharaḥ| ma-


3. hābalavīryadharaḥ| mahāmaṇimaulīdharaḥ| amitābhamakuṭadharaḥ

| dhuru dhuru samantāvalokeśvara maheśvara pāśadhareśvara|

para para paramamahāmaitrī avalokitaḥ sarvvasatvasantārakaḥ

siddhi siddhy āsāparipūraka| mahāvaraprada namo[']stu te svāhā

|| ayaṃ sarvvavimokṣamaṇḍalaṃ| sarvvabodhisatvanamaskṛtaṃ|

sarvvatathāgataguhya āryāvalokiteśvaraparamahṛdayagu-


4. hyaṃ sarvvāvaraṇapāpapariśodhakaṃ lokattaramārgaviśodhaka

sarvvatathāgatakulapraveśam iti|| || namo ratnatrayāya namas

tryadhvānugatabuddhabodhisatvebhyaḥ| oṃ vīra vīra mahāmaṇḍala-

viśvarūpaṣaṭpāramitāparipūrakaḥ sarvvabodhisatvanamaskṛtaḥ parama-

vipulavimokṣadharaḥ| mahāpāśavilokita| amoghapāśajvalita mahā-


5. jvālāvalokita mahāmaṇidīptadharaḥ samantāvabhāṣitaḥ jvala

jvala mahāgambhīravimokṣapāśadharaḥ| balabodhyaṅgākarṣaka oṃ

brahmarūpamahāmoghapāśa hūṃ hūṃ phaṭ phaṭ sarvvasatvavilokita

varaprada namo[']stu te svāhā| ayaṃ vimokṣamaṇḍala amoghapāśa-

hṛdayaṃ lokottaravikurvvaṇaṃ|| || nama ratnatrayāya namaḥ

| āryāvalo-


6. kiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya| oṃ


(11)


vibudhya vibudhya vibudhya mahākāruṇika| tara tara tāraya mahārṇṇa-

vapāraṃ mahābhuja vilokaya hūṃ phaṭa(ṭ) svāhā|| upahṛdayaḥ|| ||

namaḥ sarvvatathāgatānāṃ namo āryāvalokiteśvarasya bodhi-

satvasya mahāsatvasya mahākāruṇikasya| oṃ amoghapāśa mahādāna-

pāramitā paripūraya hūṃ da-


7. ra dara vividhavicitraiḥ sarvvasatvopabhogasarvvatathāgata-

mahādānapūjāmoghaiḥ pravarttaya| tara tara tāraya mahāpadma-

pāṇiṃ hūṃ phaṭ svāhā|| ayaṃ dānapāramitāmahāpāśahṛdayaṃ yat

susarṣapaphalamātram api dānaṃ<n> dadyāt tena smaraṇamātrayā

saptajaptayā mahati mahāvistīrṇṇamahāyajñadānavikurvvaṇaṃ dāna-

pāramitāparipūrṇṇo bhavati|| ||


86a


1. namaḥ sarvvatathāgatānāṃ namo āryāvalokiteśvarāya

bodhisatvāya mahāsatvāya mahākāruṇikāya| oṃ amoghasīla saṃbhara

sambhara| bhara bhara mahāśuddhasatva padmavibhūṣitabhuja dhara

dhara samantāvalokita hūṃ phaṭa(ṭ) svāhā|| ayaṃ dhāraṇī upavasitena

āryāṣṭāṅgaparigṛhītena ekaviṃśativārā anālāpata anusmārayan tato

amoghapāśahṛdayaṃ japatāḥ sa-


2. ha japitamātrā ca mahāpariśuddhasīlasamanvāgato bhaviṣyati| śila-

pāramitāparipūrṇṇo bhavati| śīlasaugandhikamahāgandhāṃ kāyāṃ

pravāsyante| daśadiśi loke vighrasyate| yaś ca dine dine ayaṃ dhāraṇī

usmārayati| sa ca nityaṃ pariśuddhaśīlasamanvāgato bhaviṣyati| yaś ca

bhikṣava akhaṇḍaśīlā tenāyam upavasitena japitavyam| saha japitamātrā

ca


3. pariśuddhaśīlo bhavati mahāśīlasamanvāgataś ca bhaviṣyati|| ||

namaḥ sarvvatathāgatānāṃ namo āryāvalokiteśvarāya bodhisatvāya

mahāsatvāya mahākāruṇikāya oṃ mahāvi(vī)ryāmoghavilokite| vara

vara dṛḍhavirya mahābala balabala mahābodhyaṅga ca(ba)labodhyani


(12)


hūṃ phaṭa(ṭ) svāhā|| || ayaṃ dhāraṇī smārayaṃ yadā


4. kālaṃ pariśuddhān manasikārāṃ saha smaraṇamātrādi vīryapāramitā-

paripūrir bhaviṣyati| na ca kadā cid vīryapāramitād virahito bhaviṣyati

yāvad bodhimaṇḍaparyavasāna|| || namaḥ sarvvatathāgatānāṃ

namo āryā[va]lokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya|

oṃ amoghakā(kṣā)nti sarvvabodhisatvakṣamiṇa kṣaṇa


5. kṣaṇa mahāmaitrīkaruṇāsatvavatsala mahākāruṇika sarvvasatva-

kṣamiṇa hūṃ phaṭ svāhā| asyā dhāraṇyā mahākṣāntimahākaruṇāsarvva-

satvabhūtadayācittena ye bhyatītā ye ca tiṣṭhanti| ye cotpannā naraka-

vāsinā tiryagyonigatā| ye ca mṛgapakṣiṇā teṣāṃ karuṇārthāya smārayed

dāraṇim uttamaṃ mucyante narakāsatvā mucyanti ye ca ti-


6. ṣṭhanti bahujanā kṣāntipāramitāparipūrṇṇāsyā yāvad buddakṣetre

pratiṣṭhita iti|| || namaḥ sarvvatathāgatānāṃ namaḥ

āryāvalokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya

| oṃ sarvvatathāgatamahāmogha karuṇādhyānasamādhiḥ sarvva-

vimokṣaprakampya curu curu hūṃ phaṭ svāhā| ayaṃ dhāraṇi

ekāgramanasikāreṇa āryāvalokiteśvara-


7. m-adhyālambyasmārayantena saha smaraṇamātreṇa dhyānapāramitā-

paripūrṇṇo bhavati| anyāni ca śatasahasrasamādhipratilābho bhaviṣyati

| sarvvabuddhakṣetrāntargato bhaviṣyate| jāpamātrayā sarvvatra

samādhinā vaśavarttībhaviṣyati|| || namaḥ sarvvatathāgatānāṃ

namo āryāvalokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikā-


86b


1. ya| oṃ amoghamahāprajñāvabhāsa samantasphuraṇabuddhiḥ prasara

prasara samantabuddhiḥ| avalokaya bhagavan prajñāvalokita cakṣuṣā

mahāprajñāvaradapāṇi mahāprajñāpadmadhāriṇa bhuje hūṃ phaṭa(ṭ)

svāhā|| asyā dhāriṇyā saha smaraṇamātrayā prajñāpāramitāparipūrṇṇā

bhavaṃti vividhamaha(hā)prajñopāyakuśalabuddhi pravarddhate| satata-


(13)


samitā daśapāramitānugatabuddhibhir bhaviṣyati| da-


2. śasu dikṣu sarvvatathāgatā atītānnāgatapratyutpannābuddhānusma-

raṇaprajñābuddhir bhaviṣyati| na ca kadā cit bhūya ṣaṭpāramitāvirahito

bhaviṣyati| na ca dānaśīlakṣā<ṃ>ntivīryadhyānaprajñābuddhir vihīno-r

bhaviṣyanti| na ca vipramuhyante yāvad bodhiparyavasānām iti||

|| amoghaṣaṭpāramitādhāraṇī||  || namo ratnatrayāya namaḥ|

āryāvalokiteśvarāya bo-


3. dhisatvāya mahāsatvāya mahākāruṇikāya| tadyathā oṃ amogha-

vimokṣamaṇḍalamahādbhutavimale| dhara dhara dhiri dhiri

mahādbhutakamala-m-amitābhamakuṭadharaṃ hūṃ phaṭ svāhā||

maṇḍalakhātramantra sarṣapagandhodakakalasaṃ parijapya samantena

visiñcayaṃ| saha siñcitamātreṇa samantaparimaṇḍalayojanābhyantareṇa

bhūmiparikarmapariśuddho-


4. r bhaviṣyati| yathā sphaṭikamahāmaṇiratnasvacchasunirmalavirāja-

mānaṃ tathāyaṃ dharaṇitalo bhaviṣyanti| suśuddhāsunirmalasurama-

ṇīyasumanoramabhūmir bhaviṣyati| subhūmibhāgaś ca bhaviṣyanti

ye tatra bhūmipradeśe <strīpradeśe> strīpuruṣadārakadārikāśramaṇa-

brāhmaṇakṣatriyaviṭchūdrā vā te sarvve avaivarttikabhūmau prati-

ṣṭhāpitā bhaviṣyanti| te sa-


5. rvve avaivarttikā bhaviṣyanti| cyutaḥ sukhāvatīlokadhātum

upapatsyante| jātījātismaraś ca bhaviṣyaṃti| mahāpuṇyaskandhamahā-

kuśalamūlāvaropito bhaviṣyanti| yāvad anuttarāṃ samyaksambodhim

abhisaṃbhotsyante| ye ca tiryagyonigatāmṛgapakṣiṇās te tatra

pradeśam ākrāmanti| pravisanti te| te sarvve parimuktā bhaviṣyanti||

sugatamārgapratipaṃ-


6. nnā bhaviṣyanti| ye ca taṃ mṛttikāhastagatām upaspṛśanti| te

sarvve vigatavyādhayo vigatakleśā vigatajvarā nirāvaraṇā viga[ta]-

pāpā bhaviṣyanti| na ca teṣāṃ bhūya kāyavedanārogopapatsyante|

sukhasamarpitanityaśarīraś ca bhaviṣyatīti|| || bhūmipariśodhanavidyā


(14)


|| || namo ratnatrayāya| namaḥ| āryāvalokiteśvarāya

bodhisatvāya mahāsatvāya mahā-


7. kāruṇikāya| tadyathā oṃ amogha drumalatāvṛkṣaśākhapatrapuṣpa-

phalaviṭapārohanadītaḍāgapuṣkiriṇyotsahradasundaraprasravaṇavivi-

dhavicitra pariśodhaya padmabhuja| sama sama samantena parimaṇḍala

pariśodhaya| mala mala vimala nirmala supariśuddhapadmopalipta|

jalamalāṃ viśuddha śodhaya śodhaya paramamahāśuddhasatva hūṃ phaṭ

svāhā| namo tribhuvane hūṃ phaṭ svāhā|  anayā


87a


1. candanapanmo(dmo)dakarṣava(sarṣa)paṃ parijapya drumastambha-

puṣpavṛkṣaṃ| phalavṛkṣaṃ| nānālata(tā)tṛṇagulmo(lmau)ṣadhinadīhrada-

taḍāgapuṣkiriṇīprasravaṇasundaram upari siñcaye te sarvve amṛta-

pariṣiktā bhavanti| sarvve te divyapuṣpaphalā bhaviṣyanti| antaśa

divyatṛṇagulmauṣadhivanaspatayo bhaviṣyanti| ye ca ta[ṃ] spṛṣṭamātrā

spṛśanti| te sarvve vigatamalamātsaryerṣyāpagatā bhaviṣyanti| vigata-

pittaśleṣmakapha-


2. dātā durgandhaśarīrā antarbbahi sarvve pariśuddhā bhaviṣyanti| ye

ca asyantaraśarīrā vividharogavyādhinā te sarvve parimuktā bhavanti

viśudhyante vinaśyanti supariśuddhe nirmalo bhaviṣyatīti| ye ca taṃ

udakaṃ snāpayanti te divyodakabodhyaṅgavārisnāto bhaviṣyanti|

sarvvamalapāpāvaraṇasnāto bhaviṣyatīti| aṣṭāṅgajalasnāto bhaviṣyati|

ye ca tan dantakāṣṭhā bhokṣya-


nte| te mahātā smṛtibuddhajñānapravarddhito bhaviṣyati|

sarvvaśokavigato bhaviṣyati| sarvvapāśaparivarjitaḥ| nityaṃ<ñ> ca

mukhatotpalagandhān pravāsyate| snigdhamadhuravākyaś ca bhavati

| komalavacanaś ca bhaviṣyati| priyālāpī bhaviṣyati| sarvvajanapṛyo

manāpaś ca bhavati| kinnaraśvaraś ca bhaviṣyati| sarvvaśāstrāṇi

kalpamanta(ntra)mahāyāna


(15)


4. śravaṇamātrād avadhārayati| mukhāgre [']vatiṣṭhanta iti|

ye ca taṃ puṣpaṃ jighra<ṃ>nti mālāvaguṇṭhitā bandhayati| te

bodhyaṅgakusumamālabaddhā bhaviṣyanti| tathāgatābhiṣekābhi[ṣi]-

ktaś ca bhaviṣyati| ghrāṇapariśuddhaś ca bhaviṣyaṃti|

divyagandhasparśasamanvāgato bhaviṣyanti| padmapatrasadṛśa-

jihvāpariśuddho bhaviṣyati| divyadantasadṛśavarṇṇā bhavanti| ya-


5. syālāpati sa nityaṃ strīpura(ru)ṣadāra[ka]dārikā vaśagatā bhaviṣyanti

cyutaḥ| janmaparivartte <pu>sukhāvatīlokadhātum upapatsyate|

upapādukapadmebhyo prajāsyate| jātījātiśmaraś ca bhaviṣyatīti|

phalapuṣpa udakavanaspatitṛṇagulmauṣadha(dhi)pariśodhanamantraḥ||

|| namo ratnatrayāya namaḥ| āryāvalokite-


6. śvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya| tadyathā

oṃ amogha amale tṛmale vimale nirmale divyapariśuddhe sarvva-

malopakarṣite| mahābodhisatvavarade pravarapariśuddhe| mahāmaṇi-

ratnakāyapariśuddhe maṇimaṇi śodhani mahāmoghacintāmaṇiśuddhe|

hṛdayaśuddhe kāyanirmalamahāmaṇipariśuddhe| huru huru pravarapāṇi

mahābhujava-


7. rade turu turu mahāsatvavatsale| pariśodhaya māṃ sarvvapāpā

suviśuddhamale svāhā| anayā vidyāyā vidyādhareṇa ātmaśarīre

pariśodhayitavyaṃ| candanodakakuṃkumakāstūrikodakakarpūrodaka-

sarṣapaṃ pañcagavyamiśritaṃ nave mṛdbhāṇḍakalase pūrayitavyaṃ

anayā vidyayā aṣṭottarasahasraṃ japitavyaṃ| śulaśāṭakena snāpi-

tavyaṃ| saptavārā <saptapalā> pibi-


87b


1. tavyaṃ| saha snāpitamātreṇa krodharājenātmānam abhiṣiñcayaṃ

| sadya snātamātreṇa abhiṣiktamātreṇa ca svam ātmānam antarbahi

supariśuddhanirmalo bhavi[ṣya]ti| vigatapāpāvaraṇakilbiṣaś ca bhaviṣyati

| vigatakleśavyādhayaś ca bhaviṣyati| vigatajarādayaś ca bhaviṣyati


(16)


| sarvvavighnavināyakamārādim parimukto bhaviṣyati| sarvvayakṣa-

rākṣasabhūtapisācaparivarjitā bhavaṇti| na ca bhūya vidyā-


2. dharasyāntike| śakyam upasaṃkramayitum antarāyārthāya

sukhaṃ vidyāṃ sādhayati su[khaṃ] svapati sukhaṃ vibudhyati sukhaṃ

yāvajjīvena viharati| sarvvamalaprahīṇaḥ sarvvatathāgatadarśanaṃ

bodhisatvadarśanañ ca| āryāvalokiteśvarasamukhadarśana kālakriyā

bhaviṣyati saha bhāvatāyā su<ti/>khāvatīlokhadhātum upapatsyate|

amitābhasya tathāgatasya sammukha padmebhyo upapādu-


3 kaṃ prajāsyate sarvvālaṅkāravibhūṣitaḥ| lakṣaṇavyañjanālaṃkṛta-

śarīraś ca jātījātismaraś ca pra(bha)visyati| buddhakṣetrād buddha-

kṣetreṣu upasaṃkramate| yāvad bodhiparyavasānam iti| ayañ ca

vimokṣamaṇḍalaṃ amoghapāśahṛdayakalpa sakalasamāptaṃ mukhāgre

avatiṣṭhanti| anyāni vividhāni vicitracitragrantaiḥ| tathāgatabhāṣitaiḥ

sūtrāntair mu-


4. khāgre[']vatiṣṭhaṃti| kalpaśatasahasrasyāntareṇa jāti smariṣyata iti

|| || oṃ amoghapadmavimale prasara samantamukhe svāhā||

maṇḍalasūtropadeśavibhaktimantraḥ|| || oṃ amoghavividharū-

pavicitragandharasabharapravarabhuje svāhā| raṅgamantrarūpavibhakti-

cihnāpraharaṇālekhyamantraḥ|| || oṃ amoghasamantapari-

maṇḍalapāśabaddhe


5. hūṃ| maṇḍalabandha sarṣapena saptajaptena|| oṃ amogha-

samantadaśadigmahāsīmābandhayaḥ dhuru dhuru hūṃ phaṭ svāhā||

sīmābandha sarṣapodakena saptajaptena|| oṃ amogharakṣaṇapāśa-

haste bhuru bhuru svāhā| ātamarakṣā sarṣapagandhodakena saptajaptena

|| oṃ amoghacūḍāmaṇi huru huru nāgapāśabaddhe hū svāhā||

śikhābandhamantra ekaviṃśatijaptayā


6. oṃ amogharakṣā samantena mahāpāśe bhuru bhuru

svāhā| siṣyasakhāyamantrā rakṣā sarṣapabhasmanā rakṣā kāryā

ekaviṃśatijaptayā| oṃ amoghajalavimale suru suru svāhā||


(17)


snānamantra gandhoga(da)kena ekaviṃśatijaptena|| oṃ amogha

amṛtabindu cara cara svāhā|| || upaspṛśanamantraḥ|| oṃ

amoghavidyāvastre curu curu svāhā<ḥ>|| vastramantraḥ|| oṃ

amoghabhuga(ja)-


7. ja(ga)kavacavarade ciri ciri svāhā|| kavacamantra sarṣapa-

kuṃkumodakena|| oṃ amoghabrahmabhuje paryantena prasara

svāhā|| yajñopavītamantraḥ|| oṃ amoghacūḍāmaṇipadme

abhiṣiñcaya mama sarvvatathāgatābhiṣekair maṇi maṇi svāhā|

abhiṣekamantraḥ| oṃ amoghapadmavasu<va>ndhare dhare

dhara dharaṇi maṇḍe hū|| āsanamantraḥ| oṃ amogha-

samantaparya<ṃ>ṅke bhuvanabhuve svāhā||


88a


1. paryaṅkamantraḥ| oṃ amoghasurabhipadme para para

hūṃ|| puṣpamantraḥ| oṃ amoghavividhagandhaprasaraiḥ puru

pūrṇṇabhuje svāhā|| gandhamantraḥ| oṃ amoghavividhalepana-

pravare piri piri svāhā|| vilepanamantraḥ| oṃ amoghagagana-

sphuraṇamayai dhūra dhūra hūṃ|| dhūpamantraḥ| oṃ amogha-

śuklarasarasāgrā(gra)dhara vidhara hūṃ| balimantraḥ|| sarvvatṛkaḥ||

oṃ amoghapravarānnavilokite| kiri kiri hūṃ|| āhāraba-


2. limantraḥ| oṃ vividhāmoghamaghama(pha)la para para

hūṃ|| phalamantraḥ|| oṃ amoghādbhutagandhavare hūṃ||

arghamantraḥ|| [oṃ] amoghavividhamaṇibhūṣaṇavaravare jvala

jvala hūṃ|| alaṃkārapaṭṭapatākaśarapañcaraṅgikasūtramantraḥ||

oṃ amoghavividhabhājane jaya jaya svāhā|| bhājanamantra sarvvatrikaḥ

|| oṃ amoghapravarabhavanabhuve thara thara svāhā|| praveśa-

mantraḥ|| [oṃ] amoghanamaskaraṇasarvvata-


3. <ta>thāgatāṃjali hūṃ|| namaskārāñjalimantraḥ|| oṃ amogha-

cakre duru duru praduru svāhā| pradakṣiṇamantraḥ| oṃ


(18)


amoghasamanta yāntu bhavane bhava bhava svāhā|| āvāhanamantraḥ||

oṃ amoghacintāmaṇe prakarṣaya dhuru dhuru svāhā|| āyācana-

mantraḥ|| oṃ amoghanimantraṇavimokṣamaṇḍale mili mili svāhā

|| nimantraṇamantraḥ|| oṃ amoghamahāraśmijvālasahasre


4. jvala jvala samante svāhā|| dīpa<n>mantraḥ|| oṃ amogha-

pāśahaste prasara gacchasva bhavanaṃ visarjito[']si sara sara hūṃ phaṭ

svāhā|| visarjjanamantraḥ|| oṃ amoghapāśabandhasamanta-

mahāsamayadṛḍhe hūṃ phaṭ svāhā|| samayamantraḥ|| oṃ

amoghasamante pravara sara sara prasara mahābhūteśvara dhiri dhiri

hūṃ hūṃ phaṭ svāhā|| anena mantreṇa laḍḍuka-


5. modakasaktumūlakandaśuklabaliṃ mahāgaṇapatiṃ baliṃ dadyāt

puṣpadhūpaṃ dāpayaṃ na śakyaṃ bhūya vighnāni karttum iti|| ||

atha mudraṃ pravakṣyāmi lokottaramaṇḍalaṃ|| yena gṛhītamātreṇa

sarvvan naśyanti pāpakāḥ| viśaṭhanti kleśakarmmāvaraṇasarvvakilbiṣam

eva ca vimokṣamaṇḍalakulasamayamudrātattvam bhavati| kare padmāṃ

samādhaya


6. samāṅguṣṭhāni sthāpayam| madhyamāṃkuśākāreṇa dvayapāṇau

samāhitaḥ| mudreyaṃ vimokṣasamayā amoghapāśaṃ adhiṣṭhitā|

prāpaka phalamārgasya lokottaraviśeṣayaṃ|| oṃ padmabhuje

padmakare padmavimale svāhā|| vajrapadmaṃ sadā kuryāt sama-

yāgrāgryapaṇḍitaḥ| madhyamāmātrakuñce(ci)taḥ padmakārakare sadāḥ||

yasyaiyaṃ darśanamudreyaṃ loke


7. aiśvaryasya samatulaṃ bhavet| vimokṣamudrayā asaṃśayaṃ

buddhatvam atulaṃ bhavet| sarvve bodhisatvanamaskṛtam mudreyaṃ

vimokṣamaṇḍalam adbhutaṃ| oṃ padme supadme vimokṣa-

maṇḍalapadmabhuje svāhā|| padmabandha samāsthāpya madhyamā

vajrapadmaṃ nikuñcayet sarvvatathāgatavimokṣaguhyedaṃ mudraṃ

tattvamokṣapradarśikā| darśanā mudram ity eva sarvva naśyanti

duḥkṛtā


(19)


88b

1. oṃ amoghe vajrapadmabhuje mili mili svāhā|| pāṇau dvau

karapuṭau māṇibandhaṃ samāsataḥ| vajrākāramaṇiṃ mudrācintāmaṇi

vidhīyate| amoghaṃ kurute karmma amoghapūjapravarṣakaḥ||

amoghaṣaṭpāramitāpūrṇṇo amoghāṃ buddhabodhisatvadarśana|

amoghavimokṣamaṇḍalaṃ guhyaṃ pañcānantaryaśodhakaṃ| oṃ

amoghamaṇi maṇi mahāmaṇi padmamaṇi svāhā|| vajrapadma(dmā)ñjalī

badhnīyāt padmasphu-


2. ṭviśāradaṃ madhyamāṃkuśākāramudreyaṃ paramaśobhanaṃ

śakyadarśanamudreyaṃ mahadbhi phalam adbhutaṃ|| lokottaraviśiṣṭañ

ca tryadhvabuddhānāñ ca darśanam iti|| oṃ amoghavajre

mahāpadme<ñ> jali sujali mahājali svāhā|| vajrahṛdayapadmau ca

vajrabandhasamagrāś ca tarjanīyaṃ aṅkuśākāranipīḍayaṃ| eṣa mudrā

mahātejā mahābalaparākramā| sarvvasiddhikarasthānā sarvvasiddhi-

pradāyikā-


3. ḥ| lokottaramahāsiddhi buddhatvāya-m anuttaraḥ| sarvvapāpaharaṃ

siddhim anuttaraḥ| oṃ amoghasiddhe sarvvatathāgatasiddhe

avalokaya siddhe mahāvipulasiddhe kuru kuru svāhā|| padmā<ṃ>ñjali

samāsthāya samamadhyotthitā tathā| kaniṣṭhāṅguṣṭhavikacā madhyamā-

mātra kuñcayet| mā(pa)dmeśvaramahāsatvaṃ lokeśvaragurus tathā|

vimokṣamaṇḍalaṃ sadā


4. sarvvabodhisatvanamaskṛtam ity eya(va)ṃ mudrā amoghapāśasya

hṛdayamudrāyā eṣa darśana mudrāyā lokeśvaradarśanasamo bhavet

vimokṣamaṇḍalatulyeyaṃ darśanā mudra-m-uttamā| avaivarttikatvaṃ

labhate| sadya mudrāyā darśanā pravarttanamātrāyāḥ sarvvatra

samayajñasya bhavet sadya darśanagrahaṇamātrayā mahat phalaṃ

labhate sadyaṃ buddhabodhir anuttara-


5. m iti|| || namo ratnatrayāya namaḥ| āryāvalokite-

śvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya| oṃ ava-


(20)


lokitamahāśuddhasatvaḥ sara sara samantāvabhāsakuṇḍaladharaḥ

| amitābhamakuṭadhara jaṭāmakuṭanavavajrendumaṇḍita cara cara

sambhara bhuvaneśvarapadmabhuje svāhā| sapta ete mahāmudrā

lokottaraphaladarśakā darśa-


6. kaḥ| bodhimaṇḍamārgasya dharmacakrapravarttakaḥ| bhavanaṃ

lokanāthasya lokeśvaraguru sadāḥ| saptamudrā mahāmudrā saptakoṭī-

parivāritā| saptetā mahāmudrā yatra pravarttante| gṛhyante mudra-

m-uttamā saptakoṭīmahāmudrā prava[r]ttitāni bhavanti| gṛhītāni

bhavanti| sarvve te pūjitasatkṛtāni bhavanti| mānitāni bhavanti|

nāmodgrahaṇahṛtāni bhavanti| etā saptamahāmudrā sarvvatra


7. manu(ntra)sādhayam| sarvvatra sarvvakarmeṣu yojya sarvvakarā

mudrā lokattaramārga-m-anuttaraḥ| ya etāṃ pravarttanadarśana-

mudrāyā śucisusnātasādhakaḥ| nāsau gacchati durgatinarakaṃ

paśyante pūrvvāvaraṇaṃ sadyaṃ mudrapravarttanamātrayā saptānāṃ

samyaksaṃbuddhakoṭīnāṃ niyutasatasahasrāṇām antike kuśalamūlam

avaropito bhaviṣyati| mahāpuṇyaskandhaṃ saṃgṛhīto bhaviṣyati


89a


1. | ṣaṭpāramitāparipūrṇṇaś ca bhaviṣyati| daśabhūmipratiṣṭhito

bhaviṣyati| avaivarttikasthānaṃ pratilabhate| pañcānantaryakārakaḥ

saddharmapratikṣepakaḥ āryāpavādakaḥ| avicī(avīci)parāyaṇa sacet

mudragrahaṇamātrayā darśanamātrā ca sadyam etāṃ sarvvapāpakāṃ

vinaśyanti| sarvvabu[ddha]bodhisatvasaṃgṛhīto bhaviṣyati| sarvvadeva-

nāgayakṣarākṣasabhūtapisācasvārakṣitaś ca bhaviṣyati| ī-


2. śvaramaheśvara catvāraś ca mahārāja yamavaruṇakuberakumāra

sadānubaddhā satatasamitaṃ rakṣāvaraṇaguptaye saṃvidhāsyanti

| sarvvasatvānāṃ priyadarśano bhaviṣyati| cetyabhūtasamataś ca

dhātugarbhaśarīro bhaviṣyati| vajrasaṃhatanakāyaś ca bhaviṣyati| na

viṣaṃ kramate tasya nāgni na śastra nodake nāśini nondurabhayaṃ na


(21)


siṃha na caṇḍamṛgaṃ nāśīviṣaṃ na cora na taskaraṃ| na gṛ-


3. habhraṃśaṃ na bhūya yakṣarākṣasagrahaṃ na sarvvavyādhī kramati

| na garakākhordokiraṇabhayaṃ śarīre kramiṣyanti na ca pāpakāṃ

svapnāṃ kadācit paśyati| nityam eva tathāgatadarśanaṃ paśyati|

bodhisatvadarśanaṃ paśyati| nityañ ca āryāvalokiteśvaradarśanaṃ ca

bhaviṣyati| nityaṃ<ñ> ca varadāyako bhaviṣyati| sarvvadevatā cāsya

satatasamitaṃ darśanakāmatā


4. bhaviṣyanti| nityaṃ<ñ> ca guṇapuṇya jvalati| śriyā ca śarīre

dedīpyamānaśarire bhaviṣyati| sarvvatra cāsya mahāpūjanīyo bhaviṣyati

| rājāmātyabrāhmaṇagṛhapatayasā(sa a)ntaḥpuraparivārā mahāpūjanīyaś

ca bhaviṣyati| yāva dvātṛṃśadevabhavanād api abhilaśanti pūjayittaṃ

śakrasya tṛdaśendrādhipatidevabrahmāviṣnumaheśvarayamavaruṇa-

kubera-


5. kumāraṛṣigaṇaś ca mahāpūjanīyaś ca bhaviṣyati| sarvvasatvāś ca

nityañ ca tasya darśanakāmatā bhaviṣyaṃti| nityaṃ ca priyadarśana-

kāṃkṣiṇa iti| vidyādhareṇa susnātaṃ śucinā śucivastradhāriṇā

bhavitavyan nānāgandha (dhā)valipta śarīra nānā[dhū]pādhivāstitam|

śvetacandanaku[ṅ]kumena dvayo bāhūṃ vilimpet karpūrakāstūrikenādhi-

vāsitena śucinā bhū-


6. mipradeśe paryaṅkaniṣīde duṣyapaṭṭāgrate vā buddhapratimasyāgrate 

vā| āryāvalokiteśvarasyāgrate vā imāṃ mudrāṃ pravarttayitavyāṃ

dhātugarbhacaityāgra mudrāṃ pravarttayitavyāṃ| buddhapūjāvidhānena

arghapādyānideva (veda)nena| maitrīkaruṇācittena bhavitavyaṃ|

sarvvasatvadayāpareṇa mahākaruṇāparigatahṛdayena bhavitavyaṃ|

ekaputrakaṃ iva sarvvasatvānāṃ jñāta-


7. vyam| āryāvalokiteśvaramanasikāreṇa bhavitavyaṃ| buddha-

masasikāreṇā smṛtir bhāvayitavyaṃ| idaṃ saptamahāmudrā

pravarttayitavyaṃ| saptākoṭīmudrāpravarttitāni bhaviṣyantīti|| ||

atha sā[ṃ]nidhyam pravakṣyāmi sā[ṃ]nidhyaṃ lokottaratatvadarśanaṃ


(22)


|| amoghapāśavikurvvaṇañ ca pratyakṣaṃ svābhāvikātmabhāvadarśana

rājanam vā antaḥpuramadhye vā<ṃ> ma-


89b


1. hājane ca mahāsambhe(ghe) saṃghamadhye bhikṣugaṇaś caiva nikāya-

madhye vā| cāturvidyamāṇḍale| śramaṇaṃ brāhmaṇaṃ caiva kṣatriya-

strīpuruṣadārakadārikāviṭchūdrāvaiśyasaṃghāte teṣāṃ madhye pratya-

kṣadarśanaṃ sadya amoghapāśavikurvitaṃ lokottaracyutotpādātītā ye

[']py anāgatā pratyutpannāś ca ye jātyā karmākarmaphala tatvataḥ|

cyutotpādaśubhena-m aśubhena vā aiśva-


2. ryaṃ daridram vā rājalambho devabhogaiś ca dvātṛṃśabhavanāni

vā śakratvam| atha brahmatvaṃ viśnumāheśvaraṃ sadā| nāgayonyāś

ca pretā ca yakṣarākṣasaguhyakaiḥ| narakaṃ dāruṇotpadam avicī(vīci)-

prayantadarśanaṃ brāhmaṇakule vā kṣatriye vā ye cānye vividhakula-

saṃghātotpādadarśanaṃ pratyakṣam iva dṛśyate| lokanāthasya tejasā

laukikīkarmasādhyaṃ sarvvam etaṃ pradṛsya-


3. te| jayaṃ vijayaṃ kṣemaṃ subhikṣaṃ atha durbhikṣaṃ

parami (maram ī)ti upadravaṃ| paracakram vā svacakram vā

pratyarthikapratyamitram vā yuddhasaṃgrāmam eva ca| dīrghāyum

alpāyuṃ vā vyādhir vvā atha nirvyādhiḥ| varṣam vā ativṛṣṭi anāvṛṣṭim

vā akālavarṣam eva ca aiśvaryam vā vihīnam vā<ṃ> sampattir vipattir

vvā āgamaṃ nigamo[']pi vā dhanadhānyalābhaṃ vṛddhiñ ca hānir vvā

durbhikṣada-


4. rśanaṃ yat kiñcit saṃ<m>sārakarmavarttamānāni sukṛtāni duḥkṛtāni

vā kuśalam akusalam vā hānivṛddhim vā janmasujanmaputralābhaṃ

duhitṛlābhaṃ suputraṃ duḥputram vā puṇyavantam apuṇyavantam vā

garbhasaṃsthitaṃ satyam etāṃ darśanaṃ sa(su)kṛtakarmopacāra na

saṃśayaḥ| na tithiṃ naiva nakṣatraṃ ahorātraṃ naiva vidhīyate|

kevalaṃ jāpabaliṃ caiva śuciśaucasusnā-


(23)


5. tañ ca śucivastraṃ dhāraṇaṃ satyavādī maitracittaś ca guruśuśrūṣā

sā dhāraka śucibhojanapānañ ca saṃkarabhojya vivarjanam|

madyamāmsapalāṇḍuñ ca laśunaṃ gṛñjanakasaṃkarakṛtam|

paramocchiṣṭam ity eṣa viśeṣārthī parivarjayaṃ kuryāt karmam idaṃ

sādhyaṃ pratyakṣa sarvvatra darśanam|| vratacārī nāvamanyeta na ca 

kuryād anādarāṃ paro[']kṣaṃ naiva karttavyaṃ anuśāstyā e-


6. vam uttamaḥ| eṣa paramāsya lokeśvaro nātha bravīt| ādarśanaṃ

rūpyamayaṃ kṛtvā samantaparimaṇḍalaṃ| ṣoḍaśāṅgulavistāraṃ

satāmrapadmāsanaṃ hastapramāṇadaṇḍa ūrddhato ādarśasya

āryāvalokiteśvara amoghapāśaṃ kā[r]ttavyaṃ| rūpyamayaṃ vā

suvarṇṇamayam vā padmāsanacaturaṅgulapramāṇaṃ caturbbāhūtṛśūla-

pāśapadmamaṇiratnadharaṃ karttavyaḥ suśodhitasumāṣṭadedīpyamān


7. śodhayitvyaṃ| tato vidyādhareṇādarśalokeśvaraśarīraṃ dhātum

āropayitavyaṃ kā[r]pūrakāstūrī śarīraṃ pūrayitavyaṃ| ādarśasamantena

rūpyasuvarṇṇapuṣpanānāratnakhacitamālā bandhayitavyaṃ| tato

vidyādhareṇa taṃ ādarśe dine dine tṛsandhya amoghapāśahṛdayena

aṣṭottaraśataṃ parijapya krodharājenābhiṣiñcitavyaṃ yāvad aṣṭasahasra-

pūrṇṇan tato ādarśaṃ jvalati|


90a


1. nānāvarṇṇāni ekajvālī bhavati| tañ ca lokeśvarapratimaṃ divyodakaṃ

sravati| nānāraśmayo niścaranti| tato vidyādharaśarīre jvalati hṛṣyati

| amoghaprītivimalā nāma amoghapāśahṛdayakalpasiddhiṃ pratilabhato

sunirmalapariśuddhasarīraś ca bhaviṣyati| tato vidyādhareṇa sarvvaloka-

pratyakṣaṃ amoghapāśavikurvvaṇasiddhi darśayitavyam iti|| tato

vidyādhareṇa caturasraṃ


2| maṇḍalakaṃ kṛtvā mṛdgomayasamanvitam| catu[r]hastavaistrāraṃ

ūrddhvakālā dvihastapramāṇataḥ suślakṣṇasumāṣṭa<ñ>ś ca karttavyaḥ

| vibhajya sūtrapāśena nānāraṅgavibhaktayaḥ| caturdvāravibhaktena


(24)


madhyagarbha vibhājaya maṇḍalapadma aṣṭottaraṃ śataṃ patravicitra-

yaṃ raṇgaviśāradaṃ keśarakarṇṇikaparimaṇḍalaṃ padmasya pari-

maṇḍalaṃ caturasraṃ vedikācitrayaṃ nānāratnavibhūṣitaṃ| vedikā-

catuḥkoṇeṣu ca-


3. tvāro mahārājām ālikhet| sanaddhabaddhakavacā raudrarūpya-

bhayaṅkarāḥ| madhyavedikasthāneṣu antarāntavedikā likhe devatā īśva-

ramaheśvarayamavaruṇakuverakumārabrahmāviṣṇumaheśva-

ra indradevataṃ vajrapāṇi ekajaṭātārāśvetābhṛkuṭīvajradūtī cālikhet

| nānāraṅgavicitraiḥ sarvvālaṅkāravibhūṣitaiḥ sarvvai nānāvicitraiḥ

puṣpaha-


4. stā karttavyāḥ| bahirvedhikā tṛśūlamāla karttavyaṃ vajramāli ca

padmamālā samantataḥ|| mālāsamantaramadhye ca catuḥkoṇāntareṣu

ca| aṣṭadevyā karttavyāḥ| bhīmā anopamyāvāsantīśrīsarasvatīpṛthi-

vīdevatā| saṃkhinīpuṣpadantī ca sarvvālaṃkāravibhūṣitā karttavyāḥ|

nānāpuṣpamaṇibhājanadhārayantī| mālāntarabahisamantena nānāgandhai

maṇḍala-


5. ka lepayaṃ śvetacandanaṃ kuṃkumena nānāprakāram arccayitavyaṃ

| karpūrakāstūrikenārccayaṃ pañcaraṅgikapaṭṭapatākaiḥ samanta-

maṇḍalena śaratoraṇair alaṃkaritavyam| catvāri rūpyabhājanapū[ra]-

kapūrṇṇapūraṃ sthāpayitavyam| catvāri rūpyabhājane tṛśuklabaliṃ

pūrayitavyam| catvāri rūpyabhājana arghapādyā sthāpayitavyam|

<catvāri rūpyabhājane arghapādyā sthā-


6. payitavyam |> aṣṭau bhājananānārasabali pūrayitavyaṃ|

nānāprakāraphala niṣṭhāpayitavyaṃ| nānābhakṣaprakāra āhārabali

sthāpayitavyaṃ| nānāgandhavilepanarūpyabhājanamūlaṃ sthāpayi-

tavyaṃ| aṣṭau rūpyakaṭacchāni pūrayitavyāni| nānādhūpan dahatā

candanāgaruturuṣkaḥ karpūrakāstūrikākuṃkumasarjarasakunduruka

rūpyatāmrasuvarṇṇapuṣpai garbhamaṇḍale-r <avakīryar bahimaṇḍa-


7. ler> avakīrya bahirmaṇḍale yathālabdhapuṣpāvakīrṇṇa karttavyaṃ


(25)


mālāni samantena sthāpya tañ cādarśaṃ svālataṃ(svalaṃ)kṛtvā madhya-

maṇḍalake padmakeśarakarṇṇikāyāṃ pūrvvāmukhe sthāpayitavyaṃ

vidyādhareṇa śucinā susnātena śucivastraddhāriṇā bhavitavyaṃ

sarvvamaṇḍalakarmmakaraṇīyāni kṛtvā ādarśam abhimukhaṃ paryaṅka-

niṣaṇṇena bhūtvā āryāmoghapāśahṛdayaṃ jāpo dātavyaḥ pū-


90b


1. rṇṇe aṣṭottaraśatajāpena krodharājenābhiṣiñcayaṃ saha abhiṣikta-

mātreṇa sarvvalokapratyakṣaṃ mahāparṣammādhye tañ cādarśamadhyā

āryāvalokiteśvarasvarūpeṇa dṛśyate tañ cādarśanamadhya vidhyā-

dharasya sādhukāraṃ<n> dadāti| sādhu sādhu mahāvidyādhara eṣa

sadbhu(dbhū)tā me'moghā ādarśāvesanatatvataḥ sarvvasad dṛśyate|

laukikalokottarakarmaphalam anuttaram iti| pariśuddhatvaṃ


2. vidyādhara lokottaramārgam atulaṃ prāptas tvayā mahat phalam

iti| siddhas tvayā amoghapāśahṛdayaṃ laukikīlokottarasādhanavidhiḥ

kalpamaṇḍalamudrā-d iti| varaṃ brūhi vidyādhara tat sarvvan dadāmīti

| laukikaṃ lokottara ceti|| tato vidyādhareṇa yad arthavaraṃ taṃṣ

yūyāt sarvvaṃ sa<ṃ>dyam eva dadātīti| ye ca taṃ parṣanmaṇḍale

samāgatā strīpuruṣadārakadārikāśramaṇabrā-


3. hmaṇakṣatriyaviṭchūdrāvaiśyarājāmātyabhaṭṭapurohitā[n] taḥpura-

samāgatā puṇyavatā vā apuṇyavatā vā pariśuddhāsayā kudṛṣtir vvā|

ye cānye vividhanārakī yā satvā mohāndhakārapatitā avīcīparāyaṇa-

pañcānantaryakārakā āryāpavādakasaddharmmapratikṣepaka te [']pi

sarrve tam āryāvalokiteśvaram ātmabhāvam paśyanti| sarvve-


4. ṣām ālāpati| samāśvāsayati| sarvveṣāṃ svakarmmaphalasubhaṃ

vā-m aśubham vā vipākan tat sarvvaṃ darśayati| sthāpayitvā

vidyācauracaṇḍālasya| vidyānikṣepanāśakasya vidyādūṣakasya

vidyā aśraddhāśuśrūṣasya tasya darśanaṃ nāsti| anyāni vividhāni sva-

<r>karmmaduḥkhaphalanirjjātāni paśyati| atha te satvā yad artham


(26)


icchamanasikāra-


5. m varttate laukikalokottaram vā tat sarvva mahati parṣanmaṇḍale

svakasvakāni phalāni [ni]rjātāni puṇyāpuṇyaphalam paśyaṃti| sarvva-

tathāgatabuddhakṣetrāṃ paśyanti| mahātathāgatavigrahā sakūṭāgāra|

vimānā paśyanti| potalakaparvvatavimānāṃ sabhagavanavikurvvāṃ|

āryāvalokiteśvaraṃ saparṣadaṃ vimānaṃ devanāgaparivṛtaṃ paśyati|


6. anyāni yathā varttamānāni śubham aśubham vā subhikṣadurbhikṣam

vā| vyādhimaraṇa alpāyudīrghāyusvacakraparacakrayuddhasaṃgrā-

mabhayaṃ jayam vā vijayam vā| naṣṭam vā vinaṣṭam vā| ītayaṃ

ativarṣam vā akālavarṣam vā anāvṛṣṭim vā| vātasītoṣṇaṃ vā tat sarvvaṃ

dṛśyate dhanāgamam vā| hānir vvā vṛddhi vvā| sasyapuṣpaphalavṛddhir

vvā tat sarvvaṃ dṛśyate| corataskaraviṣaśastrabhayam vā rā-


7. jabhayam vā| yakṣarākṣasabhūtaḍākinī apaśmārabhayam vā tat

sarvvaṃ dṛśyate| mahānidhānam vā tat sarvvaṃ dṛśyate| cyutotpa(tpā)-

dāñ ca dṛśyate| putralābham vā grāmanagaraviṣayajanapadalābhaṃ

strīlābham vā tat sarvvaṃ dṛśyate| nātra kāṃkṣāṃ na vimati na

vicikitsā-r utpādayitavyam iti| suprayatnenāyaṃ vidhi sādhayitavya 

paramaśraddhāgauravam iti|| || amoghapāśa-


91a


1. vimokṣamaṇḍale lokottarasādhanavidhiḥ samāptaḥ||


(27)